खदूरक শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
खदूरकः
खदूरकौ
खदूरकाः
সম্বোধন
खदूरक
खदूरकौ
खदूरकाः
দ্বিতীয়া
खदूरकम्
खदूरकौ
खदूरकान्
তৃতীয়া
खदूरकेण
खदूरकाभ्याम्
खदूरकैः
চতুর্থী
खदूरकाय
खदूरकाभ्याम्
खदूरकेभ्यः
পঞ্চমী
खदूरकात् / खदूरकाद्
खदूरकाभ्याम्
खदूरकेभ्यः
ষষ্ঠী
खदूरकस्य
खदूरकयोः
खदूरकाणाम्
সপ্তমী
खदूरके
खदूरकयोः
खदूरकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
खदूरकः
खदूरकौ
खदूरकाः
সম্বোধন
खदूरक
खदूरकौ
खदूरकाः
দ্বিতীয়া
खदूरकम्
खदूरकौ
खदूरकान्
তৃতীয়া
खदूरकेण
खदूरकाभ्याम्
खदूरकैः
চতুর্থী
खदूरकाय
खदूरकाभ्याम्
खदूरकेभ्यः
পঞ্চমী
खदूरकात् / खदूरकाद्
खदूरकाभ्याम्
खदूरकेभ्यः
ষষ্ঠী
खदूरकस्य
खदूरकयोः
खदूरकाणाम्
সপ্তমী
खदूरके
खदूरकयोः
खदूरकेषु