Declension of खदूरक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
खदूरकः
खदूरकौ
खदूरकाः
Vocative
खदूरक
खदूरकौ
खदूरकाः
Accusative
खदूरकम्
खदूरकौ
खदूरकान्
Instrumental
खदूरकेण
खदूरकाभ्याम्
खदूरकैः
Dative
खदूरकाय
खदूरकाभ्याम्
खदूरकेभ्यः
Ablative
खदूरकात् / खदूरकाद्
खदूरकाभ्याम्
खदूरकेभ्यः
Genitive
खदूरकस्य
खदूरकयोः
खदूरकाणाम्
Locative
खदूरके
खदूरकयोः
खदूरकेषु
 
Sing.
Dual
Plu.
Nomin.
खदूरकः
खदूरकौ
खदूरकाः
Vocative
खदूरक
खदूरकौ
खदूरकाः
Accus.
खदूरकम्
खदूरकौ
खदूरकान्
Instrum.
खदूरकेण
खदूरकाभ्याम्
खदूरकैः
Dative
खदूरकाय
खदूरकाभ्याम्
खदूरकेभ्यः
Ablative
खदूरकात् / खदूरकाद्
खदूरकाभ्याम्
खदूरकेभ्यः
Genitive
खदूरकस्य
खदूरकयोः
खदूरकाणाम्
Locative
खदूरके
खदूरकयोः
खदूरकेषु