Declension of खदिरीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
खदिरीयः
खदिरीयौ
खदिरीयाः
Vocative
खदिरीय
खदिरीयौ
खदिरीयाः
Accusative
खदिरीयम्
खदिरीयौ
खदिरीयान्
Instrumental
खदिरीयेण
खदिरीयाभ्याम्
खदिरीयैः
Dative
खदिरीयाय
खदिरीयाभ्याम्
खदिरीयेभ्यः
Ablative
खदिरीयात् / खदिरीयाद्
खदिरीयाभ्याम्
खदिरीयेभ्यः
Genitive
खदिरीयस्य
खदिरीययोः
खदिरीयाणाम्
Locative
खदिरीये
खदिरीययोः
खदिरीयेषु
 
Sing.
Dual
Plu.
Nomin.
खदिरीयः
खदिरीयौ
खदिरीयाः
Vocative
खदिरीय
खदिरीयौ
खदिरीयाः
Accus.
खदिरीयम्
खदिरीयौ
खदिरीयान्
Instrum.
खदिरीयेण
खदिरीयाभ्याम्
खदिरीयैः
Dative
खदिरीयाय
खदिरीयाभ्याम्
खदिरीयेभ्यः
Ablative
खदिरीयात् / खदिरीयाद्
खदिरीयाभ्याम्
खदिरीयेभ्यः
Genitive
खदिरीयस्य
खदिरीययोः
खदिरीयाणाम्
Locative
खदिरीये
खदिरीययोः
खदिरीयेषु


Others