खदिर శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
खदिरः
खदिरौ
खदिराः
సంబోధన
खदिर
खदिरौ
खदिराः
ద్వితీయా
खदिरम्
खदिरौ
खदिरान्
తృతీయా
खदिरेण
खदिराभ्याम्
खदिरैः
చతుర్థీ
खदिराय
खदिराभ्याम्
खदिरेभ्यः
పంచమీ
खदिरात् / खदिराद्
खदिराभ्याम्
खदिरेभ्यः
షష్ఠీ
खदिरस्य
खदिरयोः
खदिराणाम्
సప్తమీ
खदिरे
खदिरयोः
खदिरेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
खदिरः
खदिरौ
खदिराः
సంబోధన
खदिर
खदिरौ
खदिराः
ద్వితీయా
खदिरम्
खदिरौ
खदिरान्
తృతీయా
खदिरेण
खदिराभ्याम्
खदिरैः
చతుర్థీ
खदिराय
खदिराभ्याम्
खदिरेभ्यः
పంచమీ
खदिरात् / खदिराद्
खदिराभ्याम्
खदिरेभ्यः
షష్ఠీ
खदिरस्य
खदिरयोः
खदिराणाम्
సప్తమీ
खदिरे
खदिरयोः
खदिरेषु