खदितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
खदितव्यः
खदितव्यौ
खदितव्याः
సంబోధన
खदितव्य
खदितव्यौ
खदितव्याः
ద్వితీయా
खदितव्यम्
खदितव्यौ
खदितव्यान्
తృతీయా
खदितव्येन
खदितव्याभ्याम्
खदितव्यैः
చతుర్థీ
खदितव्याय
खदितव्याभ्याम्
खदितव्येभ्यः
పంచమీ
खदितव्यात् / खदितव्याद्
खदितव्याभ्याम्
खदितव्येभ्यः
షష్ఠీ
खदितव्यस्य
खदितव्ययोः
खदितव्यानाम्
సప్తమీ
खदितव्ये
खदितव्ययोः
खदितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
खदितव्यः
खदितव्यौ
खदितव्याः
సంబోధన
खदितव्य
खदितव्यौ
खदितव्याः
ద్వితీయా
खदितव्यम्
खदितव्यौ
खदितव्यान्
తృతీయా
खदितव्येन
खदितव्याभ्याम्
खदितव्यैः
చతుర్థీ
खदितव्याय
खदितव्याभ्याम्
खदितव्येभ्यः
పంచమీ
खदितव्यात् / खदितव्याद्
खदितव्याभ्याम्
खदितव्येभ्यः
షష్ఠీ
खदितव्यस्य
खदितव्ययोः
खदितव्यानाम्
సప్తమీ
खदितव्ये
खदितव्ययोः
खदितव्येषु


ఇతరులు