खण्डितवत् శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
खण्डितवान्
खण्डितवन्तौ
खण्डितवन्तः
సంబోధన
खण्डितवन्
खण्डितवन्तौ
खण्डितवन्तः
ద్వితీయా
खण्डितवन्तम्
खण्डितवन्तौ
खण्डितवतः
తృతీయా
खण्डितवता
खण्डितवद्भ्याम्
खण्डितवद्भिः
చతుర్థీ
खण्डितवते
खण्डितवद्भ्याम्
खण्डितवद्भ्यः
పంచమీ
खण्डितवतः
खण्डितवद्भ्याम्
खण्डितवद्भ्यः
షష్ఠీ
खण्डितवतः
खण्डितवतोः
खण्डितवताम्
సప్తమీ
खण्डितवति
खण्डितवतोः
खण्डितवत्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
खण्डितवान्
खण्डितवन्तौ
खण्डितवन्तः
సంబోధన
खण्डितवन्
खण्डितवन्तौ
खण्डितवन्तः
ద్వితీయా
खण्डितवन्तम्
खण्डितवन्तौ
खण्डितवतः
తృతీయా
खण्डितवता
खण्डितवद्भ्याम्
खण्डितवद्भिः
చతుర్థీ
खण्डितवते
खण्डितवद्भ्याम्
खण्डितवद्भ्यः
పంచమీ
खण्डितवतः
खण्डितवद्भ्याम्
खण्डितवद्भ्यः
షష్ఠీ
खण्डितवतः
खण्डितवतोः
खण्डितवताम्
సప్తమీ
खण्डितवति
खण्डितवतोः
खण्डितवत्सु


ఇతరులు