Declension of खण्डितवत्

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
खण्डितवान्
खण्डितवन्तौ
खण्डितवन्तः
Vocative
खण्डितवन्
खण्डितवन्तौ
खण्डितवन्तः
Accusative
खण्डितवन्तम्
खण्डितवन्तौ
खण्डितवतः
Instrumental
खण्डितवता
खण्डितवद्भ्याम्
खण्डितवद्भिः
Dative
खण्डितवते
खण्डितवद्भ्याम्
खण्डितवद्भ्यः
Ablative
खण्डितवतः
खण्डितवद्भ्याम्
खण्डितवद्भ्यः
Genitive
खण्डितवतः
खण्डितवतोः
खण्डितवताम्
Locative
खण्डितवति
खण्डितवतोः
खण्डितवत्सु
 
Sing.
Dual
Plu.
Nomin.
खण्डितवान्
खण्डितवन्तौ
खण्डितवन्तः
Vocative
खण्डितवन्
खण्डितवन्तौ
खण्डितवन्तः
Accus.
खण्डितवन्तम्
खण्डितवन्तौ
खण्डितवतः
Instrum.
खण्डितवता
खण्डितवद्भ्याम्
खण्डितवद्भिः
Dative
खण्डितवते
खण्डितवद्भ्याम्
खण्डितवद्भ्यः
Ablative
खण्डितवतः
खण्डितवद्भ्याम्
खण्डितवद्भ्यः
Genitive
खण्डितवतः
खण्डितवतोः
खण्डितवताम्
Locative
खण्डितवति
खण्डितवतोः
खण्डितवत्सु


Others