खट्टयितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
खट्टयितव्यः
खट्टयितव्यौ
खट्टयितव्याः
సంబోధన
खट्टयितव्य
खट्टयितव्यौ
खट्टयितव्याः
ద్వితీయా
खट्टयितव्यम्
खट्टयितव्यौ
खट्टयितव्यान्
తృతీయా
खट्टयितव्येन
खट्टयितव्याभ्याम्
खट्टयितव्यैः
చతుర్థీ
खट्टयितव्याय
खट्टयितव्याभ्याम्
खट्टयितव्येभ्यः
పంచమీ
खट्टयितव्यात् / खट्टयितव्याद्
खट्टयितव्याभ्याम्
खट्टयितव्येभ्यः
షష్ఠీ
खट्टयितव्यस्य
खट्टयितव्ययोः
खट्टयितव्यानाम्
సప్తమీ
खट्टयितव्ये
खट्टयितव्ययोः
खट्टयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
खट्टयितव्यः
खट्टयितव्यौ
खट्टयितव्याः
సంబోధన
खट्टयितव्य
खट्टयितव्यौ
खट्टयितव्याः
ద్వితీయా
खट्टयितव्यम्
खट्टयितव्यौ
खट्टयितव्यान्
తృతీయా
खट्टयितव्येन
खट्टयितव्याभ्याम्
खट्टयितव्यैः
చతుర్థీ
खट्टयितव्याय
खट्टयितव्याभ्याम्
खट्टयितव्येभ्यः
పంచమీ
खट्टयितव्यात् / खट्टयितव्याद्
खट्टयितव्याभ्याम्
खट्टयितव्येभ्यः
షష్ఠీ
खट्टयितव्यस्य
खट्टयितव्ययोः
खट्टयितव्यानाम्
సప్తమీ
खट्टयितव्ये
खट्टयितव्ययोः
खट्टयितव्येषु


ఇతరులు