Declension of खट्टयितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
खट्टयितव्यः
खट्टयितव्यौ
खट्टयितव्याः
Vocative
खट्टयितव्य
खट्टयितव्यौ
खट्टयितव्याः
Accusative
खट्टयितव्यम्
खट्टयितव्यौ
खट्टयितव्यान्
Instrumental
खट्टयितव्येन
खट्टयितव्याभ्याम्
खट्टयितव्यैः
Dative
खट्टयितव्याय
खट्टयितव्याभ्याम्
खट्टयितव्येभ्यः
Ablative
खट्टयितव्यात् / खट्टयितव्याद्
खट्टयितव्याभ्याम्
खट्टयितव्येभ्यः
Genitive
खट्टयितव्यस्य
खट्टयितव्ययोः
खट्टयितव्यानाम्
Locative
खट्टयितव्ये
खट्टयितव्ययोः
खट्टयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
खट्टयितव्यः
खट्टयितव्यौ
खट्टयितव्याः
Vocative
खट्टयितव्य
खट्टयितव्यौ
खट्टयितव्याः
Accus.
खट्टयितव्यम्
खट्टयितव्यौ
खट्टयितव्यान्
Instrum.
खट्टयितव्येन
खट्टयितव्याभ्याम्
खट्टयितव्यैः
Dative
खट्टयितव्याय
खट्टयितव्याभ्याम्
खट्टयितव्येभ्यः
Ablative
खट्टयितव्यात् / खट्टयितव्याद्
खट्टयितव्याभ्याम्
खट्टयितव्येभ्यः
Genitive
खट्टयितव्यस्य
खट्टयितव्ययोः
खट्टयितव्यानाम्
Locative
खट्टयितव्ये
खट्टयितव्ययोः
खट्टयितव्येषु


Others