Declension of खटितवत्

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
खटितवान्
खटितवन्तौ
खटितवन्तः
Vocative
खटितवन्
खटितवन्तौ
खटितवन्तः
Accusative
खटितवन्तम्
खटितवन्तौ
खटितवतः
Instrumental
खटितवता
खटितवद्भ्याम्
खटितवद्भिः
Dative
खटितवते
खटितवद्भ्याम्
खटितवद्भ्यः
Ablative
खटितवतः
खटितवद्भ्याम्
खटितवद्भ्यः
Genitive
खटितवतः
खटितवतोः
खटितवताम्
Locative
खटितवति
खटितवतोः
खटितवत्सु
 
Sing.
Dual
Plu.
Nomin.
खटितवान्
खटितवन्तौ
खटितवन्तः
Vocative
खटितवन्
खटितवन्तौ
खटितवन्तः
Accus.
खटितवन्तम्
खटितवन्तौ
खटितवतः
Instrum.
खटितवता
खटितवद्भ्याम्
खटितवद्भिः
Dative
खटितवते
खटितवद्भ्याम्
खटितवद्भ्यः
Ablative
खटितवतः
खटितवद्भ्याम्
खटितवद्भ्यः
Genitive
खटितवतः
खटितवतोः
खटितवताम्
Locative
खटितवति
खटितवतोः
खटितवत्सु


Others