खञ्जितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
खञ्जितव्यः
खञ्जितव्यौ
खञ्जितव्याः
సంబోధన
खञ्जितव्य
खञ्जितव्यौ
खञ्जितव्याः
ద్వితీయా
खञ्जितव्यम्
खञ्जितव्यौ
खञ्जितव्यान्
తృతీయా
खञ्जितव्येन
खञ्जितव्याभ्याम्
खञ्जितव्यैः
చతుర్థీ
खञ्जितव्याय
खञ्जितव्याभ्याम्
खञ्जितव्येभ्यः
పంచమీ
खञ्जितव्यात् / खञ्जितव्याद्
खञ्जितव्याभ्याम्
खञ्जितव्येभ्यः
షష్ఠీ
खञ्जितव्यस्य
खञ्जितव्ययोः
खञ्जितव्यानाम्
సప్తమీ
खञ्जितव्ये
खञ्जितव्ययोः
खञ्जितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
खञ्जितव्यः
खञ्जितव्यौ
खञ्जितव्याः
సంబోధన
खञ्जितव्य
खञ्जितव्यौ
खञ्जितव्याः
ద్వితీయా
खञ्जितव्यम्
खञ्जितव्यौ
खञ्जितव्यान्
తృతీయా
खञ्जितव्येन
खञ्जितव्याभ्याम्
खञ्जितव्यैः
చతుర్థీ
खञ्जितव्याय
खञ्जितव्याभ्याम्
खञ्जितव्येभ्यः
పంచమీ
खञ्जितव्यात् / खञ्जितव्याद्
खञ्जितव्याभ्याम्
खञ्जितव्येभ्यः
షష్ఠీ
खञ्जितव्यस्य
खञ्जितव्ययोः
खञ्जितव्यानाम्
సప్తమీ
खञ्जितव्ये
खञ्जितव्ययोः
खञ्जितव्येषु


ఇతరులు