खञ्जितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
खञ्जितव्यः
खञ्जितव्यौ
खञ्जितव्याः
সম্বোধন
खञ्जितव्य
खञ्जितव्यौ
खञ्जितव्याः
দ্বিতীয়া
खञ्जितव्यम्
खञ्जितव्यौ
खञ्जितव्यान्
তৃতীয়া
खञ्जितव्येन
खञ्जितव्याभ्याम्
खञ्जितव्यैः
চতুর্থী
खञ्जितव्याय
खञ्जितव्याभ्याम्
खञ्जितव्येभ्यः
পঞ্চমী
खञ्जितव्यात् / खञ्जितव्याद्
खञ्जितव्याभ्याम्
खञ्जितव्येभ्यः
ষষ্ঠী
खञ्जितव्यस्य
खञ्जितव्ययोः
खञ्जितव्यानाम्
সপ্তমী
खञ्जितव्ये
खञ्जितव्ययोः
खञ्जितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
खञ्जितव्यः
खञ्जितव्यौ
खञ्जितव्याः
সম্বোধন
खञ्जितव्य
खञ्जितव्यौ
खञ्जितव्याः
দ্বিতীয়া
खञ्जितव्यम्
खञ्जितव्यौ
खञ्जितव्यान्
তৃতীয়া
खञ्जितव्येन
खञ्जितव्याभ्याम्
खञ्जितव्यैः
চতুর্থী
खञ्जितव्याय
खञ्जितव्याभ्याम्
खञ्जितव्येभ्यः
পঞ্চমী
खञ्जितव्यात् / खञ्जितव्याद्
खञ्जितव्याभ्याम्
खञ्जितव्येभ्यः
ষষ্ঠী
खञ्जितव्यस्य
खञ्जितव्ययोः
खञ्जितव्यानाम्
সপ্তমী
खञ्जितव्ये
खञ्जितव्ययोः
खञ्जितव्येषु


অন্যান্য