खञ्जन శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
खञ्जनः
खञ्जनौ
खञ्जनाः
సంబోధన
खञ्जन
खञ्जनौ
खञ्जनाः
ద్వితీయా
खञ्जनम्
खञ्जनौ
खञ्जनान्
తృతీయా
खञ्जनेन
खञ्जनाभ्याम्
खञ्जनैः
చతుర్థీ
खञ्जनाय
खञ्जनाभ्याम्
खञ्जनेभ्यः
పంచమీ
खञ्जनात् / खञ्जनाद्
खञ्जनाभ्याम्
खञ्जनेभ्यः
షష్ఠీ
खञ्जनस्य
खञ्जनयोः
खञ्जनानाम्
సప్తమీ
खञ्जने
खञ्जनयोः
खञ्जनेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
खञ्जनः
खञ्जनौ
खञ्जनाः
సంబోధన
खञ्जन
खञ्जनौ
खञ्जनाः
ద్వితీయా
खञ्जनम्
खञ्जनौ
खञ्जनान्
తృతీయా
खञ्जनेन
खञ्जनाभ्याम्
खञ्जनैः
చతుర్థీ
खञ्जनाय
खञ्जनाभ्याम्
खञ्जनेभ्यः
పంచమీ
खञ्जनात् / खञ्जनाद्
खञ्जनाभ्याम्
खञ्जनेभ्यः
షష్ఠీ
खञ्जनस्य
खञ्जनयोः
खञ्जनानाम्
సప్తమీ
खञ्जने
खञ्जनयोः
खञ्जनेषु


ఇతరులు