Declension of खञ्जन

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
खञ्जनः
खञ्जनौ
खञ्जनाः
Vocative
खञ्जन
खञ्जनौ
खञ्जनाः
Accusative
खञ्जनम्
खञ्जनौ
खञ्जनान्
Instrumental
खञ्जनेन
खञ्जनाभ्याम्
खञ्जनैः
Dative
खञ्जनाय
खञ्जनाभ्याम्
खञ्जनेभ्यः
Ablative
खञ्जनात् / खञ्जनाद्
खञ्जनाभ्याम्
खञ्जनेभ्यः
Genitive
खञ्जनस्य
खञ्जनयोः
खञ्जनानाम्
Locative
खञ्जने
खञ्जनयोः
खञ्जनेषु
 
Sing.
Dual
Plu.
Nomin.
खञ्जनः
खञ्जनौ
खञ्जनाः
Vocative
खञ्जन
खञ्जनौ
खञ्जनाः
Accus.
खञ्जनम्
खञ्जनौ
खञ्जनान्
Instrum.
खञ्जनेन
खञ्जनाभ्याम्
खञ्जनैः
Dative
खञ्जनाय
खञ्जनाभ्याम्
खञ्जनेभ्यः
Ablative
खञ्जनात् / खञ्जनाद्
खञ्जनाभ्याम्
खञ्जनेभ्यः
Genitive
खञ्जनस्य
खञ्जनयोः
खञ्जनानाम्
Locative
खञ्जने
खञ्जनयोः
खञ्जनेषु


Others