Declension of खजित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
खजितः
खजितौ
खजिताः
Vocative
खजित
खजितौ
खजिताः
Accusative
खजितम्
खजितौ
खजितान्
Instrumental
खजितेन
खजिताभ्याम्
खजितैः
Dative
खजिताय
खजिताभ्याम्
खजितेभ्यः
Ablative
खजितात् / खजिताद्
खजिताभ्याम्
खजितेभ्यः
Genitive
खजितस्य
खजितयोः
खजितानाम्
Locative
खजिते
खजितयोः
खजितेषु
 
Sing.
Dual
Plu.
Nomin.
खजितः
खजितौ
खजिताः
Vocative
खजित
खजितौ
खजिताः
Accus.
खजितम्
खजितौ
खजितान्
Instrum.
खजितेन
खजिताभ्याम्
खजितैः
Dative
खजिताय
खजिताभ्याम्
खजितेभ्यः
Ablative
खजितात् / खजिताद्
खजिताभ्याम्
खजितेभ्यः
Genitive
खजितस्य
खजितयोः
खजितानाम्
Locative
खजिते
खजितयोः
खजितेषु


Others