कॢपित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कॢपितः
कॢपितौ
कॢपिताः
సంబోధన
कॢपित
कॢपितौ
कॢपिताः
ద్వితీయా
कॢपितम्
कॢपितौ
कॢपितान्
తృతీయా
कॢपितेन
कॢपिताभ्याम्
कॢपितैः
చతుర్థీ
कॢपिताय
कॢपिताभ्याम्
कॢपितेभ्यः
పంచమీ
कॢपितात् / कॢपिताद्
कॢपिताभ्याम्
कॢपितेभ्यः
షష్ఠీ
कॢपितस्य
कॢपितयोः
कॢपितानाम्
సప్తమీ
कॢपिते
कॢपितयोः
कॢपितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कॢपितः
कॢपितौ
कॢपिताः
సంబోధన
कॢपित
कॢपितौ
कॢपिताः
ద్వితీయా
कॢपितम्
कॢपितौ
कॢपितान्
తృతీయా
कॢपितेन
कॢपिताभ्याम्
कॢपितैः
చతుర్థీ
कॢपिताय
कॢपिताभ्याम्
कॢपितेभ्यः
పంచమీ
कॢपितात् / कॢपिताद्
कॢपिताभ्याम्
कॢपितेभ्यः
షష్ఠీ
कॢपितस्य
कॢपितयोः
कॢपितानाम्
సప్తమీ
कॢपिते
कॢपितयोः
कॢपितेषु


ఇతరులు