Declension of कॢपित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कॢपितः
कॢपितौ
कॢपिताः
Vocative
कॢपित
कॢपितौ
कॢपिताः
Accusative
कॢपितम्
कॢपितौ
कॢपितान्
Instrumental
कॢपितेन
कॢपिताभ्याम्
कॢपितैः
Dative
कॢपिताय
कॢपिताभ्याम्
कॢपितेभ्यः
Ablative
कॢपितात् / कॢपिताद्
कॢपिताभ्याम्
कॢपितेभ्यः
Genitive
कॢपितस्य
कॢपितयोः
कॢपितानाम्
Locative
कॢपिते
कॢपितयोः
कॢपितेषु
 
Sing.
Dual
Plu.
Nomin.
कॢपितः
कॢपितौ
कॢपिताः
Vocative
कॢपित
कॢपितौ
कॢपिताः
Accus.
कॢपितम्
कॢपितौ
कॢपितान्
Instrum.
कॢपितेन
कॢपिताभ्याम्
कॢपितैः
Dative
कॢपिताय
कॢपिताभ्याम्
कॢपितेभ्यः
Ablative
कॢपितात् / कॢपिताद्
कॢपिताभ्याम्
कॢपितेभ्यः
Genitive
कॢपितस्य
कॢपितयोः
कॢपितानाम्
Locative
कॢपिते
कॢपितयोः
कॢपितेषु


Others