क्ष्वेलितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
क्ष्वेलितव्यः
क्ष्वेलितव्यौ
क्ष्वेलितव्याः
సంబోధన
क्ष्वेलितव्य
क्ष्वेलितव्यौ
क्ष्वेलितव्याः
ద్వితీయా
क्ष्वेलितव्यम्
क्ष्वेलितव्यौ
क्ष्वेलितव्यान्
తృతీయా
क्ष्वेलितव्येन
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्यैः
చతుర్థీ
क्ष्वेलितव्याय
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्येभ्यः
పంచమీ
क्ष्वेलितव्यात् / क्ष्वेलितव्याद्
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्येभ्यः
షష్ఠీ
क्ष्वेलितव्यस्य
क्ष्वेलितव्ययोः
क्ष्वेलितव्यानाम्
సప్తమీ
क्ष्वेलितव्ये
क्ष्वेलितव्ययोः
क्ष्वेलितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
क्ष्वेलितव्यः
क्ष्वेलितव्यौ
क्ष्वेलितव्याः
సంబోధన
क्ष्वेलितव्य
क्ष्वेलितव्यौ
क्ष्वेलितव्याः
ద్వితీయా
क्ष्वेलितव्यम्
क्ष्वेलितव्यौ
क्ष्वेलितव्यान्
తృతీయా
क्ष्वेलितव्येन
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्यैः
చతుర్థీ
क्ष्वेलितव्याय
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्येभ्यः
పంచమీ
क्ष्वेलितव्यात् / क्ष्वेलितव्याद्
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्येभ्यः
షష్ఠీ
क्ष्वेलितव्यस्य
क्ष्वेलितव्ययोः
क्ष्वेलितव्यानाम्
సప్తమీ
क्ष्वेलितव्ये
क्ष्वेलितव्ययोः
क्ष्वेलितव्येषु


ఇతరులు