क्ष्वेलितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
क्ष्वेलितव्यः
क्ष्वेलितव्यौ
क्ष्वेलितव्याः
সম্বোধন
क्ष्वेलितव्य
क्ष्वेलितव्यौ
क्ष्वेलितव्याः
দ্বিতীয়া
क्ष्वेलितव्यम्
क्ष्वेलितव्यौ
क्ष्वेलितव्यान्
তৃতীয়া
क्ष्वेलितव्येन
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्यैः
চতুর্থী
क्ष्वेलितव्याय
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्येभ्यः
পঞ্চমী
क्ष्वेलितव्यात् / क्ष्वेलितव्याद्
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्येभ्यः
ষষ্ঠী
क्ष्वेलितव्यस्य
क्ष्वेलितव्ययोः
क्ष्वेलितव्यानाम्
সপ্তমী
क्ष्वेलितव्ये
क्ष्वेलितव्ययोः
क्ष्वेलितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
क्ष्वेलितव्यः
क्ष्वेलितव्यौ
क्ष्वेलितव्याः
সম্বোধন
क्ष्वेलितव्य
क्ष्वेलितव्यौ
क्ष्वेलितव्याः
দ্বিতীয়া
क्ष्वेलितव्यम्
क्ष्वेलितव्यौ
क्ष्वेलितव्यान्
তৃতীয়া
क्ष्वेलितव्येन
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्यैः
চতুর্থী
क्ष्वेलितव्याय
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्येभ्यः
পঞ্চমী
क्ष्वेलितव्यात् / क्ष्वेलितव्याद्
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्येभ्यः
ষষ্ঠী
क्ष्वेलितव्यस्य
क्ष्वेलितव्ययोः
क्ष्वेलितव्यानाम्
সপ্তমী
क्ष्वेलितव्ये
क्ष्वेलितव्ययोः
क्ष्वेलितव्येषु


অন্যান্য