Declension of क्ष्वेलितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
क्ष्वेलितव्यः
क्ष्वेलितव्यौ
क्ष्वेलितव्याः
Vocative
क्ष्वेलितव्य
क्ष्वेलितव्यौ
क्ष्वेलितव्याः
Accusative
क्ष्वेलितव्यम्
क्ष्वेलितव्यौ
क्ष्वेलितव्यान्
Instrumental
क्ष्वेलितव्येन
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्यैः
Dative
क्ष्वेलितव्याय
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्येभ्यः
Ablative
क्ष्वेलितव्यात् / क्ष्वेलितव्याद्
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्येभ्यः
Genitive
क्ष्वेलितव्यस्य
क्ष्वेलितव्ययोः
क्ष्वेलितव्यानाम्
Locative
क्ष्वेलितव्ये
क्ष्वेलितव्ययोः
क्ष्वेलितव्येषु
 
Sing.
Dual
Plu.
Nomin.
क्ष्वेलितव्यः
क्ष्वेलितव्यौ
क्ष्वेलितव्याः
Vocative
क्ष्वेलितव्य
क्ष्वेलितव्यौ
क्ष्वेलितव्याः
Accus.
क्ष्वेलितव्यम्
क्ष्वेलितव्यौ
क्ष्वेलितव्यान्
Instrum.
क्ष्वेलितव्येन
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्यैः
Dative
क्ष्वेलितव्याय
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्येभ्यः
Ablative
क्ष्वेलितव्यात् / क्ष्वेलितव्याद्
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्येभ्यः
Genitive
क्ष्वेलितव्यस्य
क्ष्वेलितव्ययोः
क्ष्वेलितव्यानाम्
Locative
क्ष्वेलितव्ये
क्ष्वेलितव्ययोः
क्ष्वेलितव्येषु


Others