क्ष्वेलत् శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
क्ष्वेलन्
क्ष्वेलन्तौ
क्ष्वेलन्तः
సంబోధన
क्ष्वेलन्
क्ष्वेलन्तौ
क्ष्वेलन्तः
ద్వితీయా
क्ष्वेलन्तम्
क्ष्वेलन्तौ
क्ष्वेलतः
తృతీయా
क्ष्वेलता
क्ष्वेलद्भ्याम्
क्ष्वेलद्भिः
చతుర్థీ
क्ष्वेलते
क्ष्वेलद्भ्याम्
क्ष्वेलद्भ्यः
పంచమీ
क्ष्वेलतः
क्ष्वेलद्भ्याम्
क्ष्वेलद्भ्यः
షష్ఠీ
क्ष्वेलतः
क्ष्वेलतोः
क्ष्वेलताम्
సప్తమీ
क्ष्वेलति
क्ष्वेलतोः
क्ष्वेलत्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
क्ष्वेलन्
क्ष्वेलन्तौ
क्ष्वेलन्तः
సంబోధన
क्ष्वेलन्
क्ष्वेलन्तौ
क्ष्वेलन्तः
ద్వితీయా
क्ष्वेलन्तम्
क्ष्वेलन्तौ
क्ष्वेलतः
తృతీయా
क्ष्वेलता
क्ष्वेलद्भ्याम्
क्ष्वेलद्भिः
చతుర్థీ
क्ष्वेलते
क्ष्वेलद्भ्याम्
क्ष्वेलद्भ्यः
పంచమీ
क्ष्वेलतः
क्ष्वेलद्भ्याम्
क्ष्वेलद्भ्यः
షష్ఠీ
क्ष्वेलतः
क्ष्वेलतोः
क्ष्वेलताम्
సప్తమీ
क्ष्वेलति
क्ष्वेलतोः
क्ष्वेलत्सु


ఇతరులు