Declension of क्ष्वेलत्

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
क्ष्वेलन्
क्ष्वेलन्तौ
क्ष्वेलन्तः
Vocative
क्ष्वेलन्
क्ष्वेलन्तौ
क्ष्वेलन्तः
Accusative
क्ष्वेलन्तम्
क्ष्वेलन्तौ
क्ष्वेलतः
Instrumental
क्ष्वेलता
क्ष्वेलद्भ्याम्
क्ष्वेलद्भिः
Dative
क्ष्वेलते
क्ष्वेलद्भ्याम्
क्ष्वेलद्भ्यः
Ablative
क्ष्वेलतः
क्ष्वेलद्भ्याम्
क्ष्वेलद्भ्यः
Genitive
क्ष्वेलतः
क्ष्वेलतोः
क्ष्वेलताम्
Locative
क्ष्वेलति
क्ष्वेलतोः
क्ष्वेलत्सु
 
Sing.
Dual
Plu.
Nomin.
क्ष्वेलन्
क्ष्वेलन्तौ
क्ष्वेलन्तः
Vocative
क्ष्वेलन्
क्ष्वेलन्तौ
क्ष्वेलन्तः
Accus.
क्ष्वेलन्तम्
क्ष्वेलन्तौ
क्ष्वेलतः
Instrum.
क्ष्वेलता
क्ष्वेलद्भ्याम्
क्ष्वेलद्भिः
Dative
क्ष्वेलते
क्ष्वेलद्भ्याम्
क्ष्वेलद्भ्यः
Ablative
क्ष्वेलतः
क्ष्वेलद्भ्याम्
क्ष्वेलद्भ्यः
Genitive
क्ष्वेलतः
क्ष्वेलतोः
क्ष्वेलताम्
Locative
क्ष्वेलति
क्ष्वेलतोः
क्ष्वेलत्सु


Others