Declension of क्ष्विण्ण

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
क्ष्विण्णः
क्ष्विण्णौ
क्ष्विण्णाः
Vocative
क्ष्विण्ण
क्ष्विण्णौ
क्ष्विण्णाः
Accusative
क्ष्विण्णम्
क्ष्विण्णौ
क्ष्विण्णान्
Instrumental
क्ष्विण्णेन
क्ष्विण्णाभ्याम्
क्ष्विण्णैः
Dative
क्ष्विण्णाय
क्ष्विण्णाभ्याम्
क्ष्विण्णेभ्यः
Ablative
क्ष्विण्णात् / क्ष्विण्णाद्
क्ष्विण्णाभ्याम्
क्ष्विण्णेभ्यः
Genitive
क्ष्विण्णस्य
क्ष्विण्णयोः
क्ष्विण्णानाम्
Locative
क्ष्विण्णे
क्ष्विण्णयोः
क्ष्विण्णेषु
 
Sing.
Dual
Plu.
Nomin.
क्ष्विण्णः
क्ष्विण्णौ
क्ष्विण्णाः
Vocative
क्ष्विण्ण
क्ष्विण्णौ
क्ष्विण्णाः
Accus.
क्ष्विण्णम्
क्ष्विण्णौ
क्ष्विण्णान्
Instrum.
क्ष्विण्णेन
क्ष्विण्णाभ्याम्
क्ष्विण्णैः
Dative
क्ष्विण्णाय
क्ष्विण्णाभ्याम्
क्ष्विण्णेभ्यः
Ablative
क्ष्विण्णात् / क्ष्विण्णाद्
क्ष्विण्णाभ्याम्
क्ष्विण्णेभ्यः
Genitive
क्ष्विण्णस्य
क्ष्विण्णयोः
क्ष्विण्णानाम्
Locative
क्ष्विण्णे
क्ष्विण्णयोः
क्ष्विण्णेषु


Others