क्ष्मीलितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
क्ष्मीलितव्यः
क्ष्मीलितव्यौ
क्ष्मीलितव्याः
సంబోధన
क्ष्मीलितव्य
क्ष्मीलितव्यौ
क्ष्मीलितव्याः
ద్వితీయా
क्ष्मीलितव्यम्
क्ष्मीलितव्यौ
क्ष्मीलितव्यान्
తృతీయా
क्ष्मीलितव्येन
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्यैः
చతుర్థీ
क्ष्मीलितव्याय
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्येभ्यः
పంచమీ
क्ष्मीलितव्यात् / क्ष्मीलितव्याद्
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्येभ्यः
షష్ఠీ
क्ष्मीलितव्यस्य
क्ष्मीलितव्ययोः
क्ष्मीलितव्यानाम्
సప్తమీ
क्ष्मीलितव्ये
क्ष्मीलितव्ययोः
क्ष्मीलितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
क्ष्मीलितव्यः
क्ष्मीलितव्यौ
क्ष्मीलितव्याः
సంబోధన
क्ष्मीलितव्य
क्ष्मीलितव्यौ
क्ष्मीलितव्याः
ద్వితీయా
क्ष्मीलितव्यम्
क्ष्मीलितव्यौ
क्ष्मीलितव्यान्
తృతీయా
क्ष्मीलितव्येन
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्यैः
చతుర్థీ
क्ष्मीलितव्याय
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्येभ्यः
పంచమీ
क्ष्मीलितव्यात् / क्ष्मीलितव्याद्
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्येभ्यः
షష్ఠీ
क्ष्मीलितव्यस्य
क्ष्मीलितव्ययोः
क्ष्मीलितव्यानाम्
సప్తమీ
क्ष्मीलितव्ये
क्ष्मीलितव्ययोः
क्ष्मीलितव्येषु


ఇతరులు