क्ष्मीलितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
क्ष्मीलितव्यः
क्ष्मीलितव्यौ
क्ष्मीलितव्याः
সম্বোধন
क्ष्मीलितव्य
क्ष्मीलितव्यौ
क्ष्मीलितव्याः
দ্বিতীয়া
क्ष्मीलितव्यम्
क्ष्मीलितव्यौ
क्ष्मीलितव्यान्
তৃতীয়া
क्ष्मीलितव्येन
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्यैः
চতুর্থী
क्ष्मीलितव्याय
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्येभ्यः
পঞ্চমী
क्ष्मीलितव्यात् / क्ष्मीलितव्याद्
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्येभ्यः
ষষ্ঠী
क्ष्मीलितव्यस्य
क्ष्मीलितव्ययोः
क्ष्मीलितव्यानाम्
সপ্তমী
क्ष्मीलितव्ये
क्ष्मीलितव्ययोः
क्ष्मीलितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
क्ष्मीलितव्यः
क्ष्मीलितव्यौ
क्ष्मीलितव्याः
সম্বোধন
क्ष्मीलितव्य
क्ष्मीलितव्यौ
क्ष्मीलितव्याः
দ্বিতীয়া
क्ष्मीलितव्यम्
क्ष्मीलितव्यौ
क्ष्मीलितव्यान्
তৃতীয়া
क्ष्मीलितव्येन
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्यैः
চতুর্থী
क्ष्मीलितव्याय
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्येभ्यः
পঞ্চমী
क्ष्मीलितव्यात् / क्ष्मीलितव्याद्
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्येभ्यः
ষষ্ঠী
क्ष्मीलितव्यस्य
क्ष्मीलितव्ययोः
क्ष्मीलितव्यानाम्
সপ্তমী
क्ष्मीलितव्ये
क्ष्मीलितव्ययोः
क्ष्मीलितव्येषु


অন্যান্য