Declension of क्ष्मीलितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
क्ष्मीलितव्यः
क्ष्मीलितव्यौ
क्ष्मीलितव्याः
Vocative
क्ष्मीलितव्य
क्ष्मीलितव्यौ
क्ष्मीलितव्याः
Accusative
क्ष्मीलितव्यम्
क्ष्मीलितव्यौ
क्ष्मीलितव्यान्
Instrumental
क्ष्मीलितव्येन
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्यैः
Dative
क्ष्मीलितव्याय
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्येभ्यः
Ablative
क्ष्मीलितव्यात् / क्ष्मीलितव्याद्
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्येभ्यः
Genitive
क्ष्मीलितव्यस्य
क्ष्मीलितव्ययोः
क्ष्मीलितव्यानाम्
Locative
क्ष्मीलितव्ये
क्ष्मीलितव्ययोः
क्ष्मीलितव्येषु
 
Sing.
Dual
Plu.
Nomin.
क्ष्मीलितव्यः
क्ष्मीलितव्यौ
क्ष्मीलितव्याः
Vocative
क्ष्मीलितव्य
क्ष्मीलितव्यौ
क्ष्मीलितव्याः
Accus.
क्ष्मीलितव्यम्
क्ष्मीलितव्यौ
क्ष्मीलितव्यान्
Instrum.
क्ष्मीलितव्येन
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्यैः
Dative
क्ष्मीलितव्याय
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्येभ्यः
Ablative
क्ष्मीलितव्यात् / क्ष्मीलितव्याद्
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्येभ्यः
Genitive
क्ष्मीलितव्यस्य
क्ष्मीलितव्ययोः
क्ष्मीलितव्यानाम्
Locative
क्ष्मीलितव्ये
क्ष्मीलितव्ययोः
क्ष्मीलितव्येषु


Others