क्षोरित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
क्षोरितः
क्षोरितौ
क्षोरिताः
సంబోధన
क्षोरित
क्षोरितौ
क्षोरिताः
ద్వితీయా
क्षोरितम्
क्षोरितौ
क्षोरितान्
తృతీయా
क्षोरितेन
क्षोरिताभ्याम्
क्षोरितैः
చతుర్థీ
क्षोरिताय
क्षोरिताभ्याम्
क्षोरितेभ्यः
పంచమీ
क्षोरितात् / क्षोरिताद्
क्षोरिताभ्याम्
क्षोरितेभ्यः
షష్ఠీ
क्षोरितस्य
क्षोरितयोः
क्षोरितानाम्
సప్తమీ
क्षोरिते
क्षोरितयोः
क्षोरितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
क्षोरितः
क्षोरितौ
क्षोरिताः
సంబోధన
क्षोरित
क्षोरितौ
क्षोरिताः
ద్వితీయా
क्षोरितम्
क्षोरितौ
क्षोरितान्
తృతీయా
क्षोरितेन
क्षोरिताभ्याम्
क्षोरितैः
చతుర్థీ
क्षोरिताय
क्षोरिताभ्याम्
क्षोरितेभ्यः
పంచమీ
क्षोरितात् / क्षोरिताद्
क्षोरिताभ्याम्
क्षोरितेभ्यः
షష్ఠీ
क्षोरितस्य
क्षोरितयोः
क्षोरितानाम्
సప్తమీ
क्षोरिते
क्षोरितयोः
क्षोरितेषु


ఇతరులు