क्षोभित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
क्षोभितः
क्षोभितौ
क्षोभिताः
సంబోధన
क्षोभित
क्षोभितौ
क्षोभिताः
ద్వితీయా
क्षोभितम्
क्षोभितौ
क्षोभितान्
తృతీయా
क्षोभितेन
क्षोभिताभ्याम्
क्षोभितैः
చతుర్థీ
क्षोभिताय
क्षोभिताभ्याम्
क्षोभितेभ्यः
పంచమీ
क्षोभितात् / क्षोभिताद्
क्षोभिताभ्याम्
क्षोभितेभ्यः
షష్ఠీ
क्षोभितस्य
क्षोभितयोः
क्षोभितानाम्
సప్తమీ
क्षोभिते
क्षोभितयोः
क्षोभितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
क्षोभितः
क्षोभितौ
क्षोभिताः
సంబోధన
क्षोभित
क्षोभितौ
क्षोभिताः
ద్వితీయా
क्षोभितम्
क्षोभितौ
क्षोभितान्
తృతీయా
क्षोभितेन
क्षोभिताभ्याम्
क्षोभितैः
చతుర్థీ
क्षोभिताय
क्षोभिताभ्याम्
क्षोभितेभ्यः
పంచమీ
क्षोभितात् / क्षोभिताद्
क्षोभिताभ्याम्
क्षोभितेभ्यः
షష్ఠీ
क्षोभितस्य
क्षोभितयोः
क्षोभितानाम्
సప్తమీ
क्षोभिते
क्षोभितयोः
क्षोभितेषु


ఇతరులు