Declension of क्षोभित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
क्षोभितः
क्षोभितौ
क्षोभिताः
Vocative
क्षोभित
क्षोभितौ
क्षोभिताः
Accusative
क्षोभितम्
क्षोभितौ
क्षोभितान्
Instrumental
क्षोभितेन
क्षोभिताभ्याम्
क्षोभितैः
Dative
क्षोभिताय
क्षोभिताभ्याम्
क्षोभितेभ्यः
Ablative
क्षोभितात् / क्षोभिताद्
क्षोभिताभ्याम्
क्षोभितेभ्यः
Genitive
क्षोभितस्य
क्षोभितयोः
क्षोभितानाम्
Locative
क्षोभिते
क्षोभितयोः
क्षोभितेषु
 
Sing.
Dual
Plu.
Nomin.
क्षोभितः
क्षोभितौ
क्षोभिताः
Vocative
क्षोभित
क्षोभितौ
क्षोभिताः
Accus.
क्षोभितम्
क्षोभितौ
क्षोभितान्
Instrum.
क्षोभितेन
क्षोभिताभ्याम्
क्षोभितैः
Dative
क्षोभिताय
क्षोभिताभ्याम्
क्षोभितेभ्यः
Ablative
क्षोभितात् / क्षोभिताद्
क्षोभिताभ्याम्
क्षोभितेभ्यः
Genitive
क्षोभितस्य
क्षोभितयोः
क्षोभितानाम्
Locative
क्षोभिते
क्षोभितयोः
क्षोभितेषु


Others