क्षोटक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
क्षोटकः
क्षोटकौ
क्षोटकाः
సంబోధన
क्षोटक
क्षोटकौ
क्षोटकाः
ద్వితీయా
क्षोटकम्
क्षोटकौ
क्षोटकान्
తృతీయా
क्षोटकेन
क्षोटकाभ्याम्
क्षोटकैः
చతుర్థీ
क्षोटकाय
क्षोटकाभ्याम्
क्षोटकेभ्यः
పంచమీ
क्षोटकात् / क्षोटकाद्
क्षोटकाभ्याम्
क्षोटकेभ्यः
షష్ఠీ
क्षोटकस्य
क्षोटकयोः
क्षोटकानाम्
సప్తమీ
क्षोटके
क्षोटकयोः
क्षोटकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
क्षोटकः
क्षोटकौ
क्षोटकाः
సంబోధన
क्षोटक
क्षोटकौ
क्षोटकाः
ద్వితీయా
क्षोटकम्
क्षोटकौ
क्षोटकान्
తృతీయా
क्षोटकेन
क्षोटकाभ्याम्
क्षोटकैः
చతుర్థీ
क्षोटकाय
क्षोटकाभ्याम्
क्षोटकेभ्यः
పంచమీ
क्षोटकात् / क्षोटकाद्
क्षोटकाभ्याम्
क्षोटकेभ्यः
షష్ఠీ
क्षोटकस्य
क्षोटकयोः
क्षोटकानाम्
సప్తమీ
क्षोटके
क्षोटकयोः
क्षोटकेषु


ఇతరులు