क्षैरेय శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
क्षैरेयम्
क्षैरेये
क्षैरेयाणि
సంబోధన
क्षैरेय
क्षैरेये
क्षैरेयाणि
ద్వితీయా
क्षैरेयम्
क्षैरेये
क्षैरेयाणि
తృతీయా
क्षैरेयेण
क्षैरेयाभ्याम्
क्षैरेयैः
చతుర్థీ
क्षैरेयाय
क्षैरेयाभ्याम्
क्षैरेयेभ्यः
పంచమీ
क्षैरेयात् / क्षैरेयाद्
क्षैरेयाभ्याम्
क्षैरेयेभ्यः
షష్ఠీ
क्षैरेयस्य
क्षैरेययोः
क्षैरेयाणाम्
సప్తమీ
क्षैरेये
क्षैरेययोः
क्षैरेयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
क्षैरेयम्
क्षैरेये
क्षैरेयाणि
సంబోధన
क्षैरेय
क्षैरेये
क्षैरेयाणि
ద్వితీయా
क्षैरेयम्
क्षैरेये
क्षैरेयाणि
తృతీయా
क्षैरेयेण
क्षैरेयाभ्याम्
क्षैरेयैः
చతుర్థీ
क्षैरेयाय
क्षैरेयाभ्याम्
क्षैरेयेभ्यः
పంచమీ
क्षैरेयात् / क्षैरेयाद्
क्षैरेयाभ्याम्
क्षैरेयेभ्यः
షష్ఠీ
क्षैरेयस्य
क्षैरेययोः
क्षैरेयाणाम्
సప్తమీ
क्षैरेये
क्षैरेययोः
क्षैरेयेषु


ఇతరులు