Declension of क्षैरेय

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
क्षैरेयम्
क्षैरेये
क्षैरेयाणि
Vocative
क्षैरेय
क्षैरेये
क्षैरेयाणि
Accusative
क्षैरेयम्
क्षैरेये
क्षैरेयाणि
Instrumental
क्षैरेयेण
क्षैरेयाभ्याम्
क्षैरेयैः
Dative
क्षैरेयाय
क्षैरेयाभ्याम्
क्षैरेयेभ्यः
Ablative
क्षैरेयात् / क्षैरेयाद्
क्षैरेयाभ्याम्
क्षैरेयेभ्यः
Genitive
क्षैरेयस्य
क्षैरेययोः
क्षैरेयाणाम्
Locative
क्षैरेये
क्षैरेययोः
क्षैरेयेषु
 
Sing.
Dual
Plu.
Nomin.
क्षैरेयम्
क्षैरेये
क्षैरेयाणि
Vocative
क्षैरेय
क्षैरेये
क्षैरेयाणि
Accus.
क्षैरेयम्
क्षैरेये
क्षैरेयाणि
Instrum.
क्षैरेयेण
क्षैरेयाभ्याम्
क्षैरेयैः
Dative
क्षैरेयाय
क्षैरेयाभ्याम्
क्षैरेयेभ्यः
Ablative
क्षैरेयात् / क्षैरेयाद्
क्षैरेयाभ्याम्
क्षैरेयेभ्यः
Genitive
क्षैरेयस्य
क्षैरेययोः
क्षैरेयाणाम्
Locative
क्षैरेये
क्षैरेययोः
क्षैरेयेषु


Others