क्षेय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
क्षेयः
क्षेयौ
क्षेयाः
సంబోధన
क्षेय
क्षेयौ
क्षेयाः
ద్వితీయా
क्षेयम्
क्षेयौ
क्षेयान्
తృతీయా
क्षेयेण
क्षेयाभ्याम्
क्षेयैः
చతుర్థీ
क्षेयाय
क्षेयाभ्याम्
क्षेयेभ्यः
పంచమీ
क्षेयात् / क्षेयाद्
क्षेयाभ्याम्
क्षेयेभ्यः
షష్ఠీ
क्षेयस्य
क्षेययोः
क्षेयाणाम्
సప్తమీ
क्षेये
क्षेययोः
क्षेयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
क्षेयः
क्षेयौ
क्षेयाः
సంబోధన
क्षेय
क्षेयौ
क्षेयाः
ద్వితీయా
क्षेयम्
क्षेयौ
क्षेयान्
తృతీయా
क्षेयेण
क्षेयाभ्याम्
क्षेयैः
చతుర్థీ
क्षेयाय
क्षेयाभ्याम्
क्षेयेभ्यः
పంచమీ
क्षेयात् / क्षेयाद्
क्षेयाभ्याम्
क्षेयेभ्यः
షష్ఠీ
क्षेयस्य
क्षेययोः
क्षेयाणाम्
సప్తమీ
क्षेये
क्षेययोः
क्षेयेषु


ఇతరులు