क्षेय শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
क्षेयः
क्षेयौ
क्षेयाः
সম্বোধন
क्षेय
क्षेयौ
क्षेयाः
দ্বিতীয়া
क्षेयम्
क्षेयौ
क्षेयान्
তৃতীয়া
क्षेयेण
क्षेयाभ्याम्
क्षेयैः
চতুর্থী
क्षेयाय
क्षेयाभ्याम्
क्षेयेभ्यः
পঞ্চমী
क्षेयात् / क्षेयाद्
क्षेयाभ्याम्
क्षेयेभ्यः
ষষ্ঠী
क्षेयस्य
क्षेययोः
क्षेयाणाम्
সপ্তমী
क्षेये
क्षेययोः
क्षेयेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
क्षेयः
क्षेयौ
क्षेयाः
সম্বোধন
क्षेय
क्षेयौ
क्षेयाः
দ্বিতীয়া
क्षेयम्
क्षेयौ
क्षेयान्
তৃতীয়া
क्षेयेण
क्षेयाभ्याम्
क्षेयैः
চতুর্থী
क्षेयाय
क्षेयाभ्याम्
क्षेयेभ्यः
পঞ্চমী
क्षेयात् / क्षेयाद्
क्षेयाभ्याम्
क्षेयेभ्यः
ষষ্ঠী
क्षेयस्य
क्षेययोः
क्षेयाणाम्
সপ্তমী
क्षेये
क्षेययोः
क्षेयेषु


অন্যান্য