क्षेणक শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
क्षेणकः
क्षेणकौ
क्षेणकाः
সম্বোধন
क्षेणक
क्षेणकौ
क्षेणकाः
দ্বিতীয়া
क्षेणकम्
क्षेणकौ
क्षेणकान्
তৃতীয়া
क्षेणकेन
क्षेणकाभ्याम्
क्षेणकैः
চতুর্থী
क्षेणकाय
क्षेणकाभ्याम्
क्षेणकेभ्यः
পঞ্চমী
क्षेणकात् / क्षेणकाद्
क्षेणकाभ्याम्
क्षेणकेभ्यः
ষষ্ঠী
क्षेणकस्य
क्षेणकयोः
क्षेणकानाम्
সপ্তমী
क्षेणके
क्षेणकयोः
क्षेणकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
क्षेणकः
क्षेणकौ
क्षेणकाः
সম্বোধন
क्षेणक
क्षेणकौ
क्षेणकाः
দ্বিতীয়া
क्षेणकम्
क्षेणकौ
क्षेणकान्
তৃতীয়া
क्षेणकेन
क्षेणकाभ्याम्
क्षेणकैः
চতুর্থী
क्षेणकाय
क्षेणकाभ्याम्
क्षेणकेभ्यः
পঞ্চমী
क्षेणकात् / क्षेणकाद्
क्षेणकाभ्याम्
क्षेणकेभ्यः
ষষ্ঠী
क्षेणकस्य
क्षेणकयोः
क्षेणकानाम्
সপ্তমী
क्षेणके
क्षेणकयोः
क्षेणकेषु


অন্যান্য