Declension of क्षेणक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
क्षेणकः
क्षेणकौ
क्षेणकाः
Vocative
क्षेणक
क्षेणकौ
क्षेणकाः
Accusative
क्षेणकम्
क्षेणकौ
क्षेणकान्
Instrumental
क्षेणकेन
क्षेणकाभ्याम्
क्षेणकैः
Dative
क्षेणकाय
क्षेणकाभ्याम्
क्षेणकेभ्यः
Ablative
क्षेणकात् / क्षेणकाद्
क्षेणकाभ्याम्
क्षेणकेभ्यः
Genitive
क्षेणकस्य
क्षेणकयोः
क्षेणकानाम्
Locative
क्षेणके
क्षेणकयोः
क्षेणकेषु
 
Sing.
Dual
Plu.
Nomin.
क्षेणकः
क्षेणकौ
क्षेणकाः
Vocative
क्षेणक
क्षेणकौ
क्षेणकाः
Accus.
क्षेणकम्
क्षेणकौ
क्षेणकान्
Instrum.
क्षेणकेन
क्षेणकाभ्याम्
क्षेणकैः
Dative
क्षेणकाय
क्षेणकाभ्याम्
क्षेणकेभ्यः
Ablative
क्षेणकात् / क्षेणकाद्
क्षेणकाभ्याम्
क्षेणकेभ्यः
Genitive
क्षेणकस्य
क्षेणकयोः
क्षेणकानाम्
Locative
क्षेणके
क्षेणकयोः
क्षेणकेषु


Others