Declension of क्षुरित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
क्षुरितः
क्षुरितौ
क्षुरिताः
Vocative
क्षुरित
क्षुरितौ
क्षुरिताः
Accusative
क्षुरितम्
क्षुरितौ
क्षुरितान्
Instrumental
क्षुरितेन
क्षुरिताभ्याम्
क्षुरितैः
Dative
क्षुरिताय
क्षुरिताभ्याम्
क्षुरितेभ्यः
Ablative
क्षुरितात् / क्षुरिताद्
क्षुरिताभ्याम्
क्षुरितेभ्यः
Genitive
क्षुरितस्य
क्षुरितयोः
क्षुरितानाम्
Locative
क्षुरिते
क्षुरितयोः
क्षुरितेषु
 
Sing.
Dual
Plu.
Nomin.
क्षुरितः
क्षुरितौ
क्षुरिताः
Vocative
क्षुरित
क्षुरितौ
क्षुरिताः
Accus.
क्षुरितम्
क्षुरितौ
क्षुरितान्
Instrum.
क्षुरितेन
क्षुरिताभ्याम्
क्षुरितैः
Dative
क्षुरिताय
क्षुरिताभ्याम्
क्षुरितेभ्यः
Ablative
क्षुरितात् / क्षुरिताद्
क्षुरिताभ्याम्
क्षुरितेभ्यः
Genitive
क्षुरितस्य
क्षुरितयोः
क्षुरितानाम्
Locative
क्षुरिते
क्षुरितयोः
क्षुरितेषु


Others