क्षुद శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
क्षुदः
क्षुदौ
क्षुदाः
సంబోధన
क्षुद
क्षुदौ
क्षुदाः
ద్వితీయా
क्षुदम्
क्षुदौ
क्षुदान्
తృతీయా
क्षुदेन
क्षुदाभ्याम्
क्षुदैः
చతుర్థీ
क्षुदाय
क्षुदाभ्याम्
क्षुदेभ्यः
పంచమీ
क्षुदात् / क्षुदाद्
क्षुदाभ्याम्
क्षुदेभ्यः
షష్ఠీ
क्षुदस्य
क्षुदयोः
क्षुदानाम्
సప్తమీ
क्षुदे
क्षुदयोः
क्षुदेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
क्षुदः
क्षुदौ
क्षुदाः
సంబోధన
क्षुद
क्षुदौ
क्षुदाः
ద్వితీయా
क्षुदम्
क्षुदौ
क्षुदान्
తృతీయా
क्षुदेन
क्षुदाभ्याम्
क्षुदैः
చతుర్థీ
क्षुदाय
क्षुदाभ्याम्
क्षुदेभ्यः
పంచమీ
क्षुदात् / क्षुदाद्
क्षुदाभ्याम्
क्षुदेभ्यः
షష్ఠీ
क्षुदस्य
क्षुदयोः
क्षुदानाम्
సప్తమీ
क्षुदे
क्षुदयोः
क्षुदेषु


ఇతరులు