Declension of क्षुद

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
क्षुदः
क्षुदौ
क्षुदाः
Vocative
क्षुद
क्षुदौ
क्षुदाः
Accusative
क्षुदम्
क्षुदौ
क्षुदान्
Instrumental
क्षुदेन
क्षुदाभ्याम्
क्षुदैः
Dative
क्षुदाय
क्षुदाभ्याम्
क्षुदेभ्यः
Ablative
क्षुदात् / क्षुदाद्
क्षुदाभ्याम्
क्षुदेभ्यः
Genitive
क्षुदस्य
क्षुदयोः
क्षुदानाम्
Locative
क्षुदे
क्षुदयोः
क्षुदेषु
 
Sing.
Dual
Plu.
Nomin.
क्षुदः
क्षुदौ
क्षुदाः
Vocative
क्षुद
क्षुदौ
क्षुदाः
Accus.
क्षुदम्
क्षुदौ
क्षुदान्
Instrum.
क्षुदेन
क्षुदाभ्याम्
क्षुदैः
Dative
क्षुदाय
क्षुदाभ्याम्
क्षुदेभ्यः
Ablative
क्षुदात् / क्षुदाद्
क्षुदाभ्याम्
क्षुदेभ्यः
Genitive
क्षुदस्य
क्षुदयोः
क्षुदानाम्
Locative
क्षुदे
क्षुदयोः
क्षुदेषु


Others