क्षीवित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
क्षीवितः
क्षीवितौ
क्षीविताः
సంబోధన
क्षीवित
क्षीवितौ
क्षीविताः
ద్వితీయా
क्षीवितम्
क्षीवितौ
क्षीवितान्
తృతీయా
क्षीवितेन
क्षीविताभ्याम्
क्षीवितैः
చతుర్థీ
क्षीविताय
क्षीविताभ्याम्
क्षीवितेभ्यः
పంచమీ
क्षीवितात् / क्षीविताद्
क्षीविताभ्याम्
क्षीवितेभ्यः
షష్ఠీ
क्षीवितस्य
क्षीवितयोः
क्षीवितानाम्
సప్తమీ
क्षीविते
क्षीवितयोः
क्षीवितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
क्षीवितः
क्षीवितौ
क्षीविताः
సంబోధన
क्षीवित
क्षीवितौ
क्षीविताः
ద్వితీయా
क्षीवितम्
क्षीवितौ
क्षीवितान्
తృతీయా
क्षीवितेन
क्षीविताभ्याम्
क्षीवितैः
చతుర్థీ
क्षीविताय
क्षीविताभ्याम्
क्षीवितेभ्यः
పంచమీ
क्षीवितात् / क्षीविताद्
क्षीविताभ्याम्
क्षीवितेभ्यः
షష్ఠీ
क्षीवितस्य
क्षीवितयोः
क्षीवितानाम्
సప్తమీ
क्षीविते
क्षीवितयोः
क्षीवितेषु


ఇతరులు