क्षीवित শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
क्षीवितः
क्षीवितौ
क्षीविताः
সম্বোধন
क्षीवित
क्षीवितौ
क्षीविताः
দ্বিতীয়া
क्षीवितम्
क्षीवितौ
क्षीवितान्
তৃতীয়া
क्षीवितेन
क्षीविताभ्याम्
क्षीवितैः
চতুর্থী
क्षीविताय
क्षीविताभ्याम्
क्षीवितेभ्यः
পঞ্চমী
क्षीवितात् / क्षीविताद्
क्षीविताभ्याम्
क्षीवितेभ्यः
ষষ্ঠী
क्षीवितस्य
क्षीवितयोः
क्षीवितानाम्
সপ্তমী
क्षीविते
क्षीवितयोः
क्षीवितेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
क्षीवितः
क्षीवितौ
क्षीविताः
সম্বোধন
क्षीवित
क्षीवितौ
क्षीविताः
দ্বিতীয়া
क्षीवितम्
क्षीवितौ
क्षीवितान्
তৃতীয়া
क्षीवितेन
क्षीविताभ्याम्
क्षीवितैः
চতুর্থী
क्षीविताय
क्षीविताभ्याम्
क्षीवितेभ्यः
পঞ্চমী
क्षीवितात् / क्षीविताद्
क्षीविताभ्याम्
क्षीवितेभ्यः
ষষ্ঠী
क्षीवितस्य
क्षीवितयोः
क्षीवितानाम्
সপ্তমী
क्षीविते
क्षीवितयोः
क्षीवितेषु


অন্যান্য