Declension of क्षीवित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
क्षीवितः
क्षीवितौ
क्षीविताः
Vocative
क्षीवित
क्षीवितौ
क्षीविताः
Accusative
क्षीवितम्
क्षीवितौ
क्षीवितान्
Instrumental
क्षीवितेन
क्षीविताभ्याम्
क्षीवितैः
Dative
क्षीविताय
क्षीविताभ्याम्
क्षीवितेभ्यः
Ablative
क्षीवितात् / क्षीविताद्
क्षीविताभ्याम्
क्षीवितेभ्यः
Genitive
क्षीवितस्य
क्षीवितयोः
क्षीवितानाम्
Locative
क्षीविते
क्षीवितयोः
क्षीवितेषु
 
Sing.
Dual
Plu.
Nomin.
क्षीवितः
क्षीवितौ
क्षीविताः
Vocative
क्षीवित
क्षीवितौ
क्षीविताः
Accus.
क्षीवितम्
क्षीवितौ
क्षीवितान्
Instrum.
क्षीवितेन
क्षीविताभ्याम्
क्षीवितैः
Dative
क्षीविताय
क्षीविताभ्याम्
क्षीवितेभ्यः
Ablative
क्षीवितात् / क्षीविताद्
क्षीविताभ्याम्
क्षीवितेभ्यः
Genitive
क्षीवितस्य
क्षीवितयोः
क्षीवितानाम्
Locative
क्षीविते
क्षीवितयोः
क्षीवितेषु


Others