क्षीरह्रद శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
क्षीरह्रदः
क्षीरह्रदौ
क्षीरह्रदाः
సంబోధన
क्षीरह्रद
क्षीरह्रदौ
क्षीरह्रदाः
ద్వితీయా
क्षीरह्रदम्
क्षीरह्रदौ
क्षीरह्रदान्
తృతీయా
क्षीरह्रदेन
क्षीरह्रदाभ्याम्
क्षीरह्रदैः
చతుర్థీ
क्षीरह्रदाय
क्षीरह्रदाभ्याम्
क्षीरह्रदेभ्यः
పంచమీ
क्षीरह्रदात् / क्षीरह्रदाद्
क्षीरह्रदाभ्याम्
क्षीरह्रदेभ्यः
షష్ఠీ
क्षीरह्रदस्य
क्षीरह्रदयोः
क्षीरह्रदानाम्
సప్తమీ
क्षीरह्रदे
क्षीरह्रदयोः
क्षीरह्रदेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
क्षीरह्रदः
क्षीरह्रदौ
क्षीरह्रदाः
సంబోధన
क्षीरह्रद
क्षीरह्रदौ
क्षीरह्रदाः
ద్వితీయా
क्षीरह्रदम्
क्षीरह्रदौ
क्षीरह्रदान्
తృతీయా
क्षीरह्रदेन
क्षीरह्रदाभ्याम्
क्षीरह्रदैः
చతుర్థీ
क्षीरह्रदाय
क्षीरह्रदाभ्याम्
क्षीरह्रदेभ्यः
పంచమీ
क्षीरह्रदात् / क्षीरह्रदाद्
क्षीरह्रदाभ्याम्
क्षीरह्रदेभ्यः
షష్ఠీ
क्षीरह्रदस्य
क्षीरह्रदयोः
क्षीरह्रदानाम्
సప్తమీ
क्षीरह्रदे
क्षीरह्रदयोः
क्षीरह्रदेषु