Declension of क्षीरह्रद

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
क्षीरह्रदः
क्षीरह्रदौ
क्षीरह्रदाः
Vocative
क्षीरह्रद
क्षीरह्रदौ
क्षीरह्रदाः
Accusative
क्षीरह्रदम्
क्षीरह्रदौ
क्षीरह्रदान्
Instrumental
क्षीरह्रदेन
क्षीरह्रदाभ्याम्
क्षीरह्रदैः
Dative
क्षीरह्रदाय
क्षीरह्रदाभ्याम्
क्षीरह्रदेभ्यः
Ablative
क्षीरह्रदात् / क्षीरह्रदाद्
क्षीरह्रदाभ्याम्
क्षीरह्रदेभ्यः
Genitive
क्षीरह्रदस्य
क्षीरह्रदयोः
क्षीरह्रदानाम्
Locative
क्षीरह्रदे
क्षीरह्रदयोः
क्षीरह्रदेषु
 
Sing.
Dual
Plu.
Nomin.
क्षीरह्रदः
क्षीरह्रदौ
क्षीरह्रदाः
Vocative
क्षीरह्रद
क्षीरह्रदौ
क्षीरह्रदाः
Accus.
क्षीरह्रदम्
क्षीरह्रदौ
क्षीरह्रदान्
Instrum.
क्षीरह्रदेन
क्षीरह्रदाभ्याम्
क्षीरह्रदैः
Dative
क्षीरह्रदाय
क्षीरह्रदाभ्याम्
क्षीरह्रदेभ्यः
Ablative
क्षीरह्रदात् / क्षीरह्रदाद्
क्षीरह्रदाभ्याम्
क्षीरह्रदेभ्यः
Genitive
क्षीरह्रदस्य
क्षीरह्रदयोः
क्षीरह्रदानाम्
Locative
क्षीरह्रदे
क्षीरह्रदयोः
क्षीरह्रदेषु