Declension of क्षीर

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
क्षीरम्
क्षीरे
क्षीराणि
Vocative
क्षीर
क्षीरे
क्षीराणि
Accusative
क्षीरम्
क्षीरे
क्षीराणि
Instrumental
क्षीरेण
क्षीराभ्याम्
क्षीरैः
Dative
क्षीराय
क्षीराभ्याम्
क्षीरेभ्यः
Ablative
क्षीरात् / क्षीराद्
क्षीराभ्याम्
क्षीरेभ्यः
Genitive
क्षीरस्य
क्षीरयोः
क्षीराणाम्
Locative
क्षीरे
क्षीरयोः
क्षीरेषु
 
Sing.
Dual
Plu.
Nomin.
क्षीरम्
क्षीरे
क्षीराणि
Vocative
क्षीर
क्षीरे
क्षीराणि
Accus.
क्षीरम्
क्षीरे
क्षीराणि
Instrum.
क्षीरेण
क्षीराभ्याम्
क्षीरैः
Dative
क्षीराय
क्षीराभ्याम्
क्षीरेभ्यः
Ablative
क्षीरात् / क्षीराद्
क्षीराभ्याम्
क्षीरेभ्यः
Genitive
क्षीरस्य
क्षीरयोः
क्षीराणाम्
Locative
क्षीरे
क्षीरयोः
क्षीरेषु