क्षीबितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
क्षीबितव्यः
क्षीबितव्यौ
क्षीबितव्याः
సంబోధన
क्षीबितव्य
क्षीबितव्यौ
क्षीबितव्याः
ద్వితీయా
क्षीबितव्यम्
क्षीबितव्यौ
क्षीबितव्यान्
తృతీయా
क्षीबितव्येन
क्षीबितव्याभ्याम्
क्षीबितव्यैः
చతుర్థీ
क्षीबितव्याय
क्षीबितव्याभ्याम्
क्षीबितव्येभ्यः
పంచమీ
क्षीबितव्यात् / क्षीबितव्याद्
क्षीबितव्याभ्याम्
क्षीबितव्येभ्यः
షష్ఠీ
क्षीबितव्यस्य
क्षीबितव्ययोः
क्षीबितव्यानाम्
సప్తమీ
क्षीबितव्ये
क्षीबितव्ययोः
क्षीबितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
क्षीबितव्यः
क्षीबितव्यौ
क्षीबितव्याः
సంబోధన
क्षीबितव्य
क्षीबितव्यौ
क्षीबितव्याः
ద్వితీయా
क्षीबितव्यम्
क्षीबितव्यौ
क्षीबितव्यान्
తృతీయా
क्षीबितव्येन
क्षीबितव्याभ्याम्
क्षीबितव्यैः
చతుర్థీ
क्षीबितव्याय
क्षीबितव्याभ्याम्
क्षीबितव्येभ्यः
పంచమీ
क्षीबितव्यात् / क्षीबितव्याद्
क्षीबितव्याभ्याम्
क्षीबितव्येभ्यः
షష్ఠీ
क्षीबितव्यस्य
क्षीबितव्ययोः
क्षीबितव्यानाम्
సప్తమీ
क्षीबितव्ये
क्षीबितव्ययोः
क्षीबितव्येषु


ఇతరులు