Declension of क्षीबितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
क्षीबितव्यः
क्षीबितव्यौ
क्षीबितव्याः
Vocative
क्षीबितव्य
क्षीबितव्यौ
क्षीबितव्याः
Accusative
क्षीबितव्यम्
क्षीबितव्यौ
क्षीबितव्यान्
Instrumental
क्षीबितव्येन
क्षीबितव्याभ्याम्
क्षीबितव्यैः
Dative
क्षीबितव्याय
क्षीबितव्याभ्याम्
क्षीबितव्येभ्यः
Ablative
क्षीबितव्यात् / क्षीबितव्याद्
क्षीबितव्याभ्याम्
क्षीबितव्येभ्यः
Genitive
क्षीबितव्यस्य
क्षीबितव्ययोः
क्षीबितव्यानाम्
Locative
क्षीबितव्ये
क्षीबितव्ययोः
क्षीबितव्येषु
 
Sing.
Dual
Plu.
Nomin.
क्षीबितव्यः
क्षीबितव्यौ
क्षीबितव्याः
Vocative
क्षीबितव्य
क्षीबितव्यौ
क्षीबितव्याः
Accus.
क्षीबितव्यम्
क्षीबितव्यौ
क्षीबितव्यान्
Instrum.
क्षीबितव्येन
क्षीबितव्याभ्याम्
क्षीबितव्यैः
Dative
क्षीबितव्याय
क्षीबितव्याभ्याम्
क्षीबितव्येभ्यः
Ablative
क्षीबितव्यात् / क्षीबितव्याद्
क्षीबितव्याभ्याम्
क्षीबितव्येभ्यः
Genitive
क्षीबितव्यस्य
क्षीबितव्ययोः
क्षीबितव्यानाम्
Locative
क्षीबितव्ये
क्षीबितव्ययोः
क्षीबितव्येषु


Others