क्षीण శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
क्षीणः
क्षीणौ
क्षीणाः
సంబోధన
क्षीण
क्षीणौ
क्षीणाः
ద్వితీయా
क्षीणम्
क्षीणौ
क्षीणान्
తృతీయా
क्षीणेन
क्षीणाभ्याम्
क्षीणैः
చతుర్థీ
क्षीणाय
क्षीणाभ्याम्
क्षीणेभ्यः
పంచమీ
क्षीणात् / क्षीणाद्
क्षीणाभ्याम्
क्षीणेभ्यः
షష్ఠీ
क्षीणस्य
क्षीणयोः
क्षीणानाम्
సప్తమీ
क्षीणे
क्षीणयोः
क्षीणेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
क्षीणः
क्षीणौ
क्षीणाः
సంబోధన
क्षीण
क्षीणौ
क्षीणाः
ద్వితీయా
क्षीणम्
क्षीणौ
क्षीणान्
తృతీయా
क्षीणेन
क्षीणाभ्याम्
क्षीणैः
చతుర్థీ
क्षीणाय
क्षीणाभ्याम्
क्षीणेभ्यः
పంచమీ
क्षीणात् / क्षीणाद्
क्षीणाभ्याम्
क्षीणेभ्यः
షష్ఠీ
क्षीणस्य
क्षीणयोः
क्षीणानाम्
సప్తమీ
क्षीणे
क्षीणयोः
क्षीणेषु


ఇతరులు