Declension of क्षीण

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
क्षीणः
क्षीणौ
क्षीणाः
Vocative
क्षीण
क्षीणौ
क्षीणाः
Accusative
क्षीणम्
क्षीणौ
क्षीणान्
Instrumental
क्षीणेन
क्षीणाभ्याम्
क्षीणैः
Dative
क्षीणाय
क्षीणाभ्याम्
क्षीणेभ्यः
Ablative
क्षीणात् / क्षीणाद्
क्षीणाभ्याम्
क्षीणेभ्यः
Genitive
क्षीणस्य
क्षीणयोः
क्षीणानाम्
Locative
क्षीणे
क्षीणयोः
क्षीणेषु
 
Sing.
Dual
Plu.
Nomin.
क्षीणः
क्षीणौ
क्षीणाः
Vocative
क्षीण
क्षीणौ
क्षीणाः
Accus.
क्षीणम्
क्षीणौ
क्षीणान्
Instrum.
क्षीणेन
क्षीणाभ्याम्
क्षीणैः
Dative
क्षीणाय
क्षीणाभ्याम्
क्षीणेभ्यः
Ablative
क्षीणात् / क्षीणाद्
क्षीणाभ्याम्
क्षीणेभ्यः
Genitive
क्षीणस्य
क्षीणयोः
क्षीणानाम्
Locative
क्षीणे
क्षीणयोः
क्षीणेषु


Others