क्षालित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
क्षालितः
क्षालितौ
क्षालिताः
సంబోధన
क्षालित
क्षालितौ
क्षालिताः
ద్వితీయా
क्षालितम्
क्षालितौ
क्षालितान्
తృతీయా
क्षालितेन
क्षालिताभ्याम्
क्षालितैः
చతుర్థీ
क्षालिताय
क्षालिताभ्याम्
क्षालितेभ्यः
పంచమీ
क्षालितात् / क्षालिताद्
क्षालिताभ्याम्
क्षालितेभ्यः
షష్ఠీ
क्षालितस्य
क्षालितयोः
क्षालितानाम्
సప్తమీ
क्षालिते
क्षालितयोः
क्षालितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
क्षालितः
क्षालितौ
क्षालिताः
సంబోధన
क्षालित
क्षालितौ
क्षालिताः
ద్వితీయా
क्षालितम्
क्षालितौ
क्षालितान्
తృతీయా
क्षालितेन
क्षालिताभ्याम्
क्षालितैः
చతుర్థీ
क्षालिताय
क्षालिताभ्याम्
क्षालितेभ्यः
పంచమీ
क्षालितात् / क्षालिताद्
क्षालिताभ्याम्
क्षालितेभ्यः
షష్ఠీ
क्षालितस्य
क्षालितयोः
क्षालितानाम्
సప్తమీ
क्षालिते
क्षालितयोः
क्षालितेषु


ఇతరులు